Original

यथाकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च विद्म किं नु तत् ।तथा ध्वजो विहितो भौवनेन बह्वाकारं दृश्यते रूपमस्य ॥ १० ॥

Segmented

यथा आकाशे शक्रधनुः प्रकाशते न च एक-वर्णम् न च विद्म किम् नु तत् तथा ध्वजो विहितो भौवनेन बहु-आकारम् दृश्यते रूपम् अस्य

Analysis

Word Lemma Parse
यथा यथा pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
शक्रधनुः शक्रधनुस् pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
एक एक pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
pos=i
pos=i
विद्म विद् pos=v,p=1,n=p,l=lit
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
ध्वजो ध्वज pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
भौवनेन भौवन pos=n,g=m,c=3,n=s
बहु बहु pos=a,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s