Original

दुर्योधन उवाच ।अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय ।किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥ १ ॥

Segmented

दुर्योधन उवाच अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय किम् स्विद् इच्छति कौन्तेयो युद्ध-प्रेप्सुः युधिष्ठिरः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
राजभिः राजन् pos=n,g=m,c=3,n=p
सह सह pos=i
संजय संजय pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s