Original

ऋते च विदुरं सर्वे यूयं वध्या महात्मनः ।धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ॥ ९ ॥

Segmented

ऋते च विदुरम् सर्वे यूयम् वध्या महात्मनः धृतराष्ट्रः च धर्म-ज्ञः न वध्यः कुरु-सत्तमः

Analysis

Word Lemma Parse
ऋते ऋते pos=i
pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s