Original

श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा ।ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥ ७ ॥

Segmented

श्रुत्वा च एतत् मया उक्ताः तु भीष्म-द्रोण-कृपाः तदा ज्ञाति-क्षय-भयात् राजन् भीतेन भरत-ऋषभ

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपाः कृप pos=n,g=m,c=1,n=p
तदा तदा pos=i
ज्ञाति ज्ञाति pos=n,comp=y
क्षय क्षय pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीतेन भी pos=va,g=m,c=3,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s