Original

वैशंपायन उवाच ।इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत ।विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः ॥ ६६ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा संजयम् भूयः पर्यपृच्छत भारत विधित्सुः प्राप्त-कालानि ज्ञात्वा परपुरंजयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
संजयम् संजय pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
विधित्सुः विधित्सु pos=a,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालानि काल pos=n,g=n,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s