Original

एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥ ६५ ॥

Segmented

एतत् सर्वम् समाज्ञाय बल-अग्र्यम् मम भारत न्यून-ताम् पाण्डवानाम् च न मोहम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
बल बल pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
न्यून न्यून pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat