Original

गुणहीनं परेषां च बहु पश्यामि भारत ।गुणोदयं बहुगुणमात्मनश्च विशां पते ॥ ६४ ॥

Segmented

गुण-हीनम् परेषाम् च बहु पश्यामि भारत गुण-उदयम् बहुगुणम् आत्मनः च विशाम् पते

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
हीनम् हा pos=va,g=n,c=2,n=s,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
बहु बहु pos=a,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
गुण गुण pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
बहुगुणम् बहुगुण pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s