Original

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥ ६३ ॥

Segmented

बलम् त्रिगुणतो हीनम् योध्यम् प्राह बृहस्पतिः परेभ्यः त्रिगुणा च इयम् मम राजन्न् अनीकिनी

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
त्रिगुणतो त्रिगुण pos=a,g=n,c=5,n=s
हीनम् हा pos=va,g=n,c=2,n=s,f=part
योध्यम् युध् pos=va,g=n,c=2,n=s,f=krtya
प्राह प्राह् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
परेभ्यः पर pos=n,g=m,c=5,n=p
त्रिगुणा त्रिगुण pos=a,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s