Original

अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥ ६२ ॥

Segmented

अक्षौहिण्यो हि मे राजन् दश-एका च समाहृताः न्यूनाः परेषाम् सप्ता एव कस्मात् मे स्यात् पराजयः

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दश दशन् pos=n,comp=y
एका एक pos=n,g=f,c=1,n=s
pos=i
समाहृताः समाहृ pos=va,g=f,c=1,n=p,f=part
न्यूनाः न्यून pos=a,g=f,c=1,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
सप्ता सप्तन् pos=n,g=f,c=1,n=s
एव एव pos=i
कस्मात् कस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पराजयः पराजय pos=n,g=m,c=1,n=s