Original

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ॥ ६१ ॥

Segmented

श्रुतायुः चित्रसेनः च पुरुमित्रो विविंशतिः शलो भूरिश्रवस् च उभौ विकर्णः च ते आत्मजः

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
शलो शल pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s