Original

प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः ।दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ॥ ६० ॥

Segmented

प्राग्ज्योतिष-अधिपः शल्य आवन्त्यो ऽथ जयद्रथः दुःशासनो दुर्मुखः च दुःसहः च विशाम् पते

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,g=m,c=7,n=s
आवन्त्यो आवन्त्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s