Original

अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ॥ ५९ ॥

Segmented

अस्माकम् तु विशिष्टा ये भीष्म-द्रोण-कृप-आदयः द्रौणिः वैकर्तनः कर्णः सोमदत्तो ऽथ बाह्लिकः

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
तु तु pos=i
विशिष्टा विशिष् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s