Original

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।परेषां सप्त ये राजन्योधाः परमकं बलम् ॥ ५८ ॥

Segmented

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नो ऽथ सात्यकिः परेषाम् सप्त ये राजन् योधाः परमकम् बलम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
योधाः योध pos=n,g=m,c=1,n=p
परमकम् परमक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s