Original

तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो ।पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ॥ ५६ ॥

Segmented

तान् च अलम् इति मन्यन्ते सव्यसाचिन्-वधे विभो पार्थिवाः स भवान् राजन्न् अकस्माद् व्यथते कथम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अलम् अलम् pos=i
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अकस्माद् अकस्मात् pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i