Original

अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत ।तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥ ५४ ॥

Segmented

अह्ना हि एकेन भीष्मो ऽयम् अयुतम् हन्ति भारत तद्-समाः च महा-इष्वासाः द्रोण-द्रौणि-कृपाः अपि

Analysis

Word Lemma Parse
अह्ना अहर् pos=n,g=n,c=3,n=s
हि हि pos=i
एकेन एक pos=n,g=n,c=3,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अयुतम् अयुत pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृपाः कृप pos=n,g=m,c=1,n=p
अपि अपि pos=i