Original

तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः ।विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ।अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ॥ ५३ ॥

Segmented

तस्य शक्त्या उपगूढस्य कस्मात् जीवेत् धनंजयः विजयो मे ध्रुवम् राजन् फलम् पाणौ इव आहितम् अभिव्यक्तः परेषाम् च कृत्स्नो भुवि पराजयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
उपगूढस्य उपगुह् pos=va,g=m,c=6,n=s,f=part
कस्मात् कस्मात् pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
धनंजयः धनंजय pos=n,g=m,c=1,n=s
विजयो विजय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=1,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
इव इव pos=i
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
अभिव्यक्तः अभिव्यञ्ज् pos=va,g=m,c=1,n=s,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s