Original

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।ते शच्यर्थे महेन्द्रेण याचितः स परंतपः ।अमोघया महाराज शक्त्या परमभीमया ॥ ५२ ॥

Segmented

कुण्डले रुचिरे च आस्ताम् कर्णस्य सहजे शुभे ते शची-अर्थे महा-इन्द्रेण याचितः स परंतपः अमोघया महा-राज शक्त्या परम-भीमया

Analysis

Word Lemma Parse
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
रुचिरे रुचिर pos=a,g=n,c=1,n=d
pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सहजे सहज pos=a,g=n,c=1,n=d
शुभे शुभ pos=a,g=n,c=1,n=d
ते तद् pos=n,g=n,c=2,n=d
शची शची pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
अमोघया अमोघ pos=a,g=f,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
भीमया भीम pos=a,g=f,c=3,n=s