Original

भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥ ५१ ॥

Segmented

भीष्म-द्रोण-कृपानाम् च तुल्यः कर्णो मतो मम अनुज्ञातः च रामेण मद्-समः असि इति भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपानाम् कृप pos=n,g=m,c=6,n=p
pos=i
तुल्यः तुल्य pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
रामेण राम pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s