Original

सर्व एते महाराज देवकल्पा महारथाः ।शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥ ५० ॥

Segmented

सर्व एते महा-राज देव-कल्पाः महा-रथाः शक्रस्य अपि व्यथाम् कुर्युः संयुगे भरत-ऋषभ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
संयुगे संयुग pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s