Original

अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः ।अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ॥ ४९ ॥

Segmented

अयोनि-जम् त्रयम् हि एतत् पिता माता च मातुलः अश्वत्थाम्नो महा-राज स च शूरः स्थितो मम

Analysis

Word Lemma Parse
अयोनि अयोनि pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s
अश्वत्थाम्नो अश्वत्थामन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s