Original

ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत ।द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ॥ ४७ ॥

Segmented

ब्रह्मर्षि च भरद्वाजाद् द्रोण्याम् द्रोणो व्यजायत द्रोणात् जज्ञे महा-राज द्रौणि च परम-अस्त्र-विद्

Analysis

Word Lemma Parse
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=5,n=s
pos=i
भरद्वाजाद् भरद्वाज pos=n,g=m,c=5,n=s
द्रोण्याम् द्रोणी pos=n,g=f,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s