Original

पितामहो हि गाङ्गेयः शंतनोरधि भारत ।ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ।पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥ ४६ ॥

Segmented

पितामहो हि गाङ्गेयः शंतनोः अधि भारत ब्रह्मर्षि-सदृशः जज्ञे देवैः अपि दुरुत्सहः पित्रा हि उक्तवान् प्रसन्नेन न अकामः त्वम् मरिष्यसि

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
हि हि pos=i
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
अधि अधि pos=i
भारत भारत pos=n,g=m,c=8,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरुत्सहः दुरुत्सह pos=a,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
हि हि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रसन्नेन प्रसद् pos=va,g=m,c=3,n=s,f=part
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मरिष्यसि मृ pos=v,p=2,n=s,l=lrt