Original

शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः ।द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥ ४५ ॥

Segmented

शर-व्रातैः तु भीष्मेण शतशो ऽथ सहस्रशः द्रोण-द्रौणि-कृपैः च एव गन्ता पार्थो यम-क्षयम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
पार्थो पार्थ pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s