Original

समग्रा पार्थिवी सेना पार्थमेकं धनंजयम् ।कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥ ४४ ॥

Segmented

समग्रा पार्थिवी सेना पार्थम् एकम् धनंजयम् कस्माद् अशक्ता निर्जेतुम् इति हेतुः न विद्यते

Analysis

Word Lemma Parse
समग्रा समग्र pos=a,g=f,c=1,n=s
पार्थिवी पार्थिव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
कस्माद् कस्मात् pos=i
अशक्ता अशक्त pos=a,g=f,c=1,n=s
निर्जेतुम् निर्जि pos=vi
इति इति pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat