Original

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥ ४३ ॥

Segmented

एकैक एषाम् शक्तः तु हन्तुम् भारत पाण्डवान् समस्ताः तु क्षणेन एतान् नेष्यन्ति यम-सादनम्

Analysis

Word Lemma Parse
एकैक एकैक pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हन्तुम् हन् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
तु तु pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
नेष्यन्ति नी pos=v,p=3,n=p,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s