Original

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥ ४२ ॥

Segmented

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवस् तथा प्राग्ज्योतिष-अधिपः शल्यः सिन्धु-राजः जयद्रथः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सिन्धु सिन्धु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s