Original

तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥ ४१ ॥

Segmented

तस्मिन् मया हते क्षिप्रम् अर्जुनम् बहवो रथाः तुल्य-रूपाः विशिष्टाः च क्षेप्स्यन्ति भरत-ऋषभ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
pos=i
क्षेप्स्यन्ति क्षिप् pos=v,p=3,n=p,l=lrt
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s