Original

तत्ते वृकोदरमयं भयं व्येतु महाहवे ।व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥ ४० ॥

Segmented

तत् ते वृकोदर-मयम् भयम् व्येतु महा-आहवे व्यपनेष्यामि अहम् हि एनम् मा राजन् विमना भव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वृकोदर वृकोदर pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
व्यपनेष्यामि व्यपनी pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot