Original

इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥ ४ ॥

Segmented

इन्द्रप्रस्थस्य च अदूरात् समाजग्मुः महा-रथाः व्यगर्हयन् च संगम्य भवन्तम् कुरुभिः सह

Analysis

Word Lemma Parse
इन्द्रप्रस्थस्य इन्द्रप्रस्थ pos=n,g=n,c=6,n=s
pos=i
अदूरात् अदूर pos=n,g=n,c=5,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
व्यगर्हयन् विगर्हय् pos=v,p=3,n=p,l=lan
pos=i
संगम्य संगम् pos=vi
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i