Original

गदाप्रहाराभिहतो हिमवानपि पर्वतः ।सकृन्मया विशीर्येत गिरिः शतसहस्रधा ॥ ३८ ॥

Segmented

गदा-प्रहार-अभिहतः हिमवान् अपि पर्वतः सकृत् मया विशीर्येत गिरिः शत-सहस्रधा

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सकृत् सकृत् pos=i
मया मद् pos=n,g=,c=3,n=s
विशीर्येत विशृ pos=v,p=3,n=s,l=vidhilin
गिरिः गिरि pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
सहस्रधा सहस्रधा pos=i