Original

इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥ ३६ ॥

Segmented

इच्छेयम् च गदा-हस्तम् राजन् द्रष्टुम् वृकोदरम् सु चिरम् प्रार्थितो हि एष मम नित्यम् मनोरथः

Analysis

Word Lemma Parse
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
pos=i
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रष्टुम् दृश् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
सु सु pos=i
चिरम् चिरम् pos=i
प्रार्थितो प्रार्थय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
मनोरथः मनोरथ pos=n,g=m,c=1,n=s