Original

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ॥ ३५ ॥

Segmented

एकम् प्रहारम् यम् दद्याम् भीमाय रुषितो नृप स एव एनम् नयेद् घोरम् क्षिप्रम् वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
भीमाय भीम pos=n,g=m,c=4,n=s
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नयेद् नी pos=v,p=3,n=s,l=vidhilin
घोरम् घोर pos=a,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s