Original

दुर्योधनसमो नास्ति गदायामिति निश्चयः ।संकर्षणस्य भद्रं ते यत्तदैनमुपावसम् ॥ ३३ ॥

Segmented

दुर्योधन-समः न अस्ति गदायाम् इति निश्चयः संकर्षणस्य भद्रम् ते यत् तदा एनम् उपावसम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
गदायाम् गदा pos=n,g=f,c=7,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
संकर्षणस्य संकर्षण pos=n,g=m,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपावसम् उपवस् pos=v,p=1,n=s,l=lan