Original

युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा ।तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥ ३२ ॥

Segmented

युक्तो दुःख-उचितः च अहम् विद्या-पार-गतः तथा तस्मात् न भीमात् न अन्येभ्यः भयम् मे विद्यते क्वचित्

Analysis

Word Lemma Parse
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
विद्या विद्या pos=n,comp=y
पार पार pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तस्मात् तस्मात् pos=i
pos=i
भीमात् भीम pos=n,g=m,c=5,n=s
pos=i
अन्येभ्यः अन्य pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i