Original

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥ ३१ ॥

Segmented

मद्-समः हि गदा-युद्धे पृथिव्याम् न अस्ति कश्चन न आसीत् कश्चिद् अतिक्रान्तो भविता न च कश्चन

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
हि हि pos=i
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिक्रान्तो अतिक्रम् pos=va,g=m,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s