Original

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ॥ ३० ॥

Segmented

समर्थम् मन्यसे यत् च कुन्ती-पुत्रम् वृकोदरम् तत् मिथ्या न हि मे कृत्स्नम् प्रभावम् वेत्थ भारत

Analysis

Word Lemma Parse
समर्थम् समर्थ pos=a,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s