Original

केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः ।राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥ ३ ॥

Segmented

केकया धृष्टकेतुः च धृष्टद्युम्नः च पार्षतः राजानः च अन्वयुः पार्थान् बहवो ऽन्ये ऽनुयायिनः

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पार्थान् पार्थ pos=n,g=m,c=2,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
ऽनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p