Original

युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति ।भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ॥ २९ ॥

Segmented

युधिष्ठिरः पुरम् हित्वा पञ्च ग्रामान् स याचति भीतो हि मामकात् सैन्यात् प्रभावात् च एव मे प्रभो

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
याचति याच् pos=v,p=3,n=s,l=lat
भीतो भी pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मामकात् मामक pos=a,g=n,c=5,n=s
सैन्यात् सैन्य pos=n,g=n,c=5,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s