Original

सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ॥ २८ ॥

Segmented

सर्वाम् समग्राम् सेनाम् मे वासवो ऽपि न शक्नुयात् हन्तुम् अक्षय्य-रूपा इयम् ब्रह्मणा अपि स्वयम्भुवा

Analysis

Word Lemma Parse
सर्वाम् सर्व pos=n,g=f,c=2,n=s
समग्राम् समग्र pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वासवो वासव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin
हन्तुम् हन् pos=vi
अक्षय्य अक्षय्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
अपि अपि pos=i
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s