Original

एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति ।आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥ २७ ॥

Segmented

एषाम् ह्य् एकैकशो राज्ञाम् समर्थः पाण्डवान् प्रति आत्मानम् मन्यते सर्वो व्येतु ते भयम् आगतम्

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
ह्य् हि pos=i
एकैकशो एकैकशस् pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समर्थः समर्थ pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
सर्वो सर्व pos=n,g=m,c=1,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part