Original

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।विलपन्तं बहुविधं भीतं परविकत्थने ॥ २६ ॥

Segmented

उन्मत्तम् इव च अपि त्वाम् प्रहसन्ति इह दुःखितम् विलपन्तम् बहुविधम् भीतम् पर-विकत्थने

Analysis

Word Lemma Parse
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रहसन्ति प्रहस् pos=v,p=3,n=p,l=lat
इह इह pos=i
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
पर पर pos=n,comp=y
विकत्थने विकत्थन pos=n,g=n,c=7,n=s