Original

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप ।मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥ २५ ॥

Segmented

अपि अग्निम् प्रविशेयुः ते समुद्रम् वा परंतप मद्-अर्थे पार्थिवाः सर्वे तद् विद्धि कुरु-सत्तम

Analysis

Word Lemma Parse
अपि अपि pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रविशेयुः प्रविश् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
वा वा pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s