Original

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ॥ २४ ॥

Segmented

मद्-संस्था च पृथिवी वर्तते भरत-ऋषभ एक-अर्थाः सुख-दुःखेषु मया आनीताः च पार्थिवाः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
संस्था संस्था pos=n,g=f,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
दुःखेषु दुःख pos=n,g=n,c=7,n=p
मया मद् pos=n,g=,c=3,n=s
आनीताः आनी pos=va,g=m,c=1,n=p,f=part
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p