Original

पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ।अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥ २३ ॥

Segmented

पुरा परेषाम् पृथिवी कृत्स्ना आसीत् वश-वर्तिनी अस्मान् पुनः अमी न अद्य समर्था जेतुम् आहवे छिन्न-पक्षाः परे हि अद्य वीर्य-हीनाः च पाण्डवाः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वश वश pos=n,comp=y
वर्तिनी वर्तिन् pos=a,g=f,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
अमी अदस् pos=n,g=m,c=1,n=p
pos=i
अद्य अद्य pos=i
समर्था समर्थ pos=a,g=m,c=1,n=p
जेतुम् जि pos=vi
आहवे आहव pos=n,g=m,c=7,n=s
छिन्न छिद् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
हि हि pos=i
अद्य अद्य pos=i
वीर्य वीर्य pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p