Original

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ।इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ॥ २२ ॥

Segmented

स भीष्मः सु समर्थः ऽयम् अस्माभिः सहितो रणे परान् विजेतुम् तस्मात् ते व्येतु भीः भरत-ऋषभ इति एषाम् निश्चयो हि आसीत् तद्-कालम् अमित-ओजस्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सु सु pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
परान् पर pos=n,g=m,c=2,n=p
विजेतुम् विजि pos=vi
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
भीः भी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
इति इति pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
निश्चयो निश्चय pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p