Original

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥ २१ ॥

Segmented

जघान सु बहून् तेषाम् संरब्धः कुरु-सत्तमः ततस् ते शरणम् जग्मुः देवव्रतम् इमम् भयात्

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s