Original

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ॥ २० ॥

Segmented

पुरा एकेन हि भीष्मेण विजिताः सर्व-पार्थिवाः मृते पितरि अभिक्रुद्धः रथेन एकेन भारत

Analysis

Word Lemma Parse
पुरा पुरा pos=i
एकेन एक pos=n,g=m,c=3,n=s
हि हि pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
मृते मृ pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s