Original

वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।महता बलचक्रेण परराष्ट्रावमर्दिना ॥ २ ॥

Segmented

वनम् प्रव्राजितान् पार्थान् यद् आयात् मधुसूदनः महता बल-चक्रेण पर-राष्ट्र-अवमर्दिन्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
प्रव्राजितान् प्रव्राजय् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
यद् यत् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
बल बल pos=n,comp=y
चक्रेण चक्र pos=n,g=n,c=3,n=s
पर पर pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
अवमर्दिन् अवमर्दिन् pos=a,g=n,c=3,n=s