Original

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप ।असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ॥ १८ ॥

Segmented

अभिद्रुग्धाः परे चेद् नः न भेतव्यम् परंतप असमर्थाः परे जेतुम् अस्मान् युधि जनेश्वर

Analysis

Word Lemma Parse
अभिद्रुग्धाः अभिद्रुह् pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
नः मद् pos=n,g=,c=6,n=p
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
परंतप परंतप pos=a,g=m,c=8,n=s
असमर्थाः असमर्थ pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
जेतुम् जि pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s