Original

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ॥ १७ ॥

Segmented

ततो द्रोणो ऽब्रवीद् भीष्मः कृपो द्रौणि च भारत मत्वा माम् महतीम् चिन्ताम् आस्थितम् व्यथ्-इन्द्रियम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मत्वा मन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s